Declension table of ?dīrghacaturaśra

Deva

NeuterSingularDualPlural
Nominativedīrghacaturaśram dīrghacaturaśre dīrghacaturaśrāṇi
Vocativedīrghacaturaśra dīrghacaturaśre dīrghacaturaśrāṇi
Accusativedīrghacaturaśram dīrghacaturaśre dīrghacaturaśrāṇi
Instrumentaldīrghacaturaśreṇa dīrghacaturaśrābhyām dīrghacaturaśraiḥ
Dativedīrghacaturaśrāya dīrghacaturaśrābhyām dīrghacaturaśrebhyaḥ
Ablativedīrghacaturaśrāt dīrghacaturaśrābhyām dīrghacaturaśrebhyaḥ
Genitivedīrghacaturaśrasya dīrghacaturaśrayoḥ dīrghacaturaśrāṇām
Locativedīrghacaturaśre dīrghacaturaśrayoḥ dīrghacaturaśreṣu

Compound dīrghacaturaśra -

Adverb -dīrghacaturaśram -dīrghacaturaśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria