Declension table of ?dīrghacaturaśra

Deva

MasculineSingularDualPlural
Nominativedīrghacaturaśraḥ dīrghacaturaśrau dīrghacaturaśrāḥ
Vocativedīrghacaturaśra dīrghacaturaśrau dīrghacaturaśrāḥ
Accusativedīrghacaturaśram dīrghacaturaśrau dīrghacaturaśrān
Instrumentaldīrghacaturaśreṇa dīrghacaturaśrābhyām dīrghacaturaśraiḥ dīrghacaturaśrebhiḥ
Dativedīrghacaturaśrāya dīrghacaturaśrābhyām dīrghacaturaśrebhyaḥ
Ablativedīrghacaturaśrāt dīrghacaturaśrābhyām dīrghacaturaśrebhyaḥ
Genitivedīrghacaturaśrasya dīrghacaturaśrayoḥ dīrghacaturaśrāṇām
Locativedīrghacaturaśre dīrghacaturaśrayoḥ dīrghacaturaśreṣu

Compound dīrghacaturaśra -

Adverb -dīrghacaturaśram -dīrghacaturaśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria