Declension table of ?dīrghabhujā

Deva

FeminineSingularDualPlural
Nominativedīrghabhujā dīrghabhuje dīrghabhujāḥ
Vocativedīrghabhuje dīrghabhuje dīrghabhujāḥ
Accusativedīrghabhujām dīrghabhuje dīrghabhujāḥ
Instrumentaldīrghabhujayā dīrghabhujābhyām dīrghabhujābhiḥ
Dativedīrghabhujāyai dīrghabhujābhyām dīrghabhujābhyaḥ
Ablativedīrghabhujāyāḥ dīrghabhujābhyām dīrghabhujābhyaḥ
Genitivedīrghabhujāyāḥ dīrghabhujayoḥ dīrghabhujānām
Locativedīrghabhujāyām dīrghabhujayoḥ dīrghabhujāsu

Adverb -dīrghabhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria