Declension table of ?dīrghabhuja

Deva

NeuterSingularDualPlural
Nominativedīrghabhujam dīrghabhuje dīrghabhujāni
Vocativedīrghabhuja dīrghabhuje dīrghabhujāni
Accusativedīrghabhujam dīrghabhuje dīrghabhujāni
Instrumentaldīrghabhujena dīrghabhujābhyām dīrghabhujaiḥ
Dativedīrghabhujāya dīrghabhujābhyām dīrghabhujebhyaḥ
Ablativedīrghabhujāt dīrghabhujābhyām dīrghabhujebhyaḥ
Genitivedīrghabhujasya dīrghabhujayoḥ dīrghabhujānām
Locativedīrghabhuje dīrghabhujayoḥ dīrghabhujeṣu

Compound dīrghabhuja -

Adverb -dīrghabhujam -dīrghabhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria