Declension table of ?dīrghabhuja

Deva

MasculineSingularDualPlural
Nominativedīrghabhujaḥ dīrghabhujau dīrghabhujāḥ
Vocativedīrghabhuja dīrghabhujau dīrghabhujāḥ
Accusativedīrghabhujam dīrghabhujau dīrghabhujān
Instrumentaldīrghabhujena dīrghabhujābhyām dīrghabhujaiḥ dīrghabhujebhiḥ
Dativedīrghabhujāya dīrghabhujābhyām dīrghabhujebhyaḥ
Ablativedīrghabhujāt dīrghabhujābhyām dīrghabhujebhyaḥ
Genitivedīrghabhujasya dīrghabhujayoḥ dīrghabhujānām
Locativedīrghabhuje dīrghabhujayoḥ dīrghabhujeṣu

Compound dīrghabhuja -

Adverb -dīrghabhujam -dīrghabhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria