Declension table of ?dīrghabāhugarvita

Deva

MasculineSingularDualPlural
Nominativedīrghabāhugarvitaḥ dīrghabāhugarvitau dīrghabāhugarvitāḥ
Vocativedīrghabāhugarvita dīrghabāhugarvitau dīrghabāhugarvitāḥ
Accusativedīrghabāhugarvitam dīrghabāhugarvitau dīrghabāhugarvitān
Instrumentaldīrghabāhugarvitena dīrghabāhugarvitābhyām dīrghabāhugarvitaiḥ dīrghabāhugarvitebhiḥ
Dativedīrghabāhugarvitāya dīrghabāhugarvitābhyām dīrghabāhugarvitebhyaḥ
Ablativedīrghabāhugarvitāt dīrghabāhugarvitābhyām dīrghabāhugarvitebhyaḥ
Genitivedīrghabāhugarvitasya dīrghabāhugarvitayoḥ dīrghabāhugarvitānām
Locativedīrghabāhugarvite dīrghabāhugarvitayoḥ dīrghabāhugarviteṣu

Compound dīrghabāhugarvita -

Adverb -dīrghabāhugarvitam -dīrghabāhugarvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria