Declension table of ?dīrghāyuśocis

Deva

NeuterSingularDualPlural
Nominativedīrghāyuśociḥ dīrghāyuśociṣī dīrghāyuśocīṃṣi
Vocativedīrghāyuśociḥ dīrghāyuśociṣī dīrghāyuśocīṃṣi
Accusativedīrghāyuśociḥ dīrghāyuśociṣī dīrghāyuśocīṃṣi
Instrumentaldīrghāyuśociṣā dīrghāyuśocirbhyām dīrghāyuśocirbhiḥ
Dativedīrghāyuśociṣe dīrghāyuśocirbhyām dīrghāyuśocirbhyaḥ
Ablativedīrghāyuśociṣaḥ dīrghāyuśocirbhyām dīrghāyuśocirbhyaḥ
Genitivedīrghāyuśociṣaḥ dīrghāyuśociṣoḥ dīrghāyuśociṣām
Locativedīrghāyuśociṣi dīrghāyuśociṣoḥ dīrghāyuśociḥṣu

Compound dīrghāyuśocis -

Adverb -dīrghāyuśocis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria