Declension table of ?dīrghāyuśociṣā

Deva

FeminineSingularDualPlural
Nominativedīrghāyuśociṣā dīrghāyuśociṣe dīrghāyuśociṣāḥ
Vocativedīrghāyuśociṣe dīrghāyuśociṣe dīrghāyuśociṣāḥ
Accusativedīrghāyuśociṣām dīrghāyuśociṣe dīrghāyuśociṣāḥ
Instrumentaldīrghāyuśociṣayā dīrghāyuśociṣābhyām dīrghāyuśociṣābhiḥ
Dativedīrghāyuśociṣāyai dīrghāyuśociṣābhyām dīrghāyuśociṣābhyaḥ
Ablativedīrghāyuśociṣāyāḥ dīrghāyuśociṣābhyām dīrghāyuśociṣābhyaḥ
Genitivedīrghāyuśociṣāyāḥ dīrghāyuśociṣayoḥ dīrghāyuśociṣāṇām
Locativedīrghāyuśociṣāyām dīrghāyuśociṣayoḥ dīrghāyuśociṣāsu

Adverb -dīrghāyuśociṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria