Declension table of ?dīrghāyutva

Deva

NeuterSingularDualPlural
Nominativedīrghāyutvam dīrghāyutve dīrghāyutvāni
Vocativedīrghāyutva dīrghāyutve dīrghāyutvāni
Accusativedīrghāyutvam dīrghāyutve dīrghāyutvāni
Instrumentaldīrghāyutvena dīrghāyutvābhyām dīrghāyutvaiḥ
Dativedīrghāyutvāya dīrghāyutvābhyām dīrghāyutvebhyaḥ
Ablativedīrghāyutvāt dīrghāyutvābhyām dīrghāyutvebhyaḥ
Genitivedīrghāyutvasya dīrghāyutvayoḥ dīrghāyutvānām
Locativedīrghāyutve dīrghāyutvayoḥ dīrghāyutveṣu

Compound dīrghāyutva -

Adverb -dīrghāyutvam -dīrghāyutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria