Declension table of ?dīrghāyudha

Deva

MasculineSingularDualPlural
Nominativedīrghāyudhaḥ dīrghāyudhau dīrghāyudhāḥ
Vocativedīrghāyudha dīrghāyudhau dīrghāyudhāḥ
Accusativedīrghāyudham dīrghāyudhau dīrghāyudhān
Instrumentaldīrghāyudhena dīrghāyudhābhyām dīrghāyudhaiḥ dīrghāyudhebhiḥ
Dativedīrghāyudhāya dīrghāyudhābhyām dīrghāyudhebhyaḥ
Ablativedīrghāyudhāt dīrghāyudhābhyām dīrghāyudhebhyaḥ
Genitivedīrghāyudhasya dīrghāyudhayoḥ dīrghāyudhānām
Locativedīrghāyudhe dīrghāyudhayoḥ dīrghāyudheṣu

Compound dīrghāyudha -

Adverb -dīrghāyudham -dīrghāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria