Declension table of ?dīrghāyuṣkā

Deva

FeminineSingularDualPlural
Nominativedīrghāyuṣkā dīrghāyuṣke dīrghāyuṣkāḥ
Vocativedīrghāyuṣke dīrghāyuṣke dīrghāyuṣkāḥ
Accusativedīrghāyuṣkām dīrghāyuṣke dīrghāyuṣkāḥ
Instrumentaldīrghāyuṣkayā dīrghāyuṣkābhyām dīrghāyuṣkābhiḥ
Dativedīrghāyuṣkāyai dīrghāyuṣkābhyām dīrghāyuṣkābhyaḥ
Ablativedīrghāyuṣkāyāḥ dīrghāyuṣkābhyām dīrghāyuṣkābhyaḥ
Genitivedīrghāyuṣkāyāḥ dīrghāyuṣkayoḥ dīrghāyuṣkāṇām
Locativedīrghāyuṣkāyām dīrghāyuṣkayoḥ dīrghāyuṣkāsu

Adverb -dīrghāyuṣkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria