Declension table of ?dīrghāyuṣā

Deva

FeminineSingularDualPlural
Nominativedīrghāyuṣā dīrghāyuṣe dīrghāyuṣāḥ
Vocativedīrghāyuṣe dīrghāyuṣe dīrghāyuṣāḥ
Accusativedīrghāyuṣām dīrghāyuṣe dīrghāyuṣāḥ
Instrumentaldīrghāyuṣayā dīrghāyuṣābhyām dīrghāyuṣābhiḥ
Dativedīrghāyuṣāyai dīrghāyuṣābhyām dīrghāyuṣābhyaḥ
Ablativedīrghāyuṣāyāḥ dīrghāyuṣābhyām dīrghāyuṣābhyaḥ
Genitivedīrghāyuṣāyāḥ dīrghāyuṣayoḥ dīrghāyuṣāṇām
Locativedīrghāyuṣāyām dīrghāyuṣayoḥ dīrghāyuṣāsu

Adverb -dīrghāyuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria