Declension table of ?dīrghāyuṣṭva

Deva

NeuterSingularDualPlural
Nominativedīrghāyuṣṭvam dīrghāyuṣṭve dīrghāyuṣṭvāni
Vocativedīrghāyuṣṭva dīrghāyuṣṭve dīrghāyuṣṭvāni
Accusativedīrghāyuṣṭvam dīrghāyuṣṭve dīrghāyuṣṭvāni
Instrumentaldīrghāyuṣṭvena dīrghāyuṣṭvābhyām dīrghāyuṣṭvaiḥ
Dativedīrghāyuṣṭvāya dīrghāyuṣṭvābhyām dīrghāyuṣṭvebhyaḥ
Ablativedīrghāyuṣṭvāt dīrghāyuṣṭvābhyām dīrghāyuṣṭvebhyaḥ
Genitivedīrghāyuṣṭvasya dīrghāyuṣṭvayoḥ dīrghāyuṣṭvānām
Locativedīrghāyuṣṭve dīrghāyuṣṭvayoḥ dīrghāyuṣṭveṣu

Compound dīrghāyuṣṭva -

Adverb -dīrghāyuṣṭvam -dīrghāyuṣṭvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria