Declension table of ?dīrghāyu

Deva

MasculineSingularDualPlural
Nominativedīrghāyuḥ dīrghāyū dīrghāyavaḥ
Vocativedīrghāyo dīrghāyū dīrghāyavaḥ
Accusativedīrghāyum dīrghāyū dīrghāyūn
Instrumentaldīrghāyuṇā dīrghāyubhyām dīrghāyubhiḥ
Dativedīrghāyave dīrghāyubhyām dīrghāyubhyaḥ
Ablativedīrghāyoḥ dīrghāyubhyām dīrghāyubhyaḥ
Genitivedīrghāyoḥ dīrghāyvoḥ dīrghāyūṇām
Locativedīrghāyau dīrghāyvoḥ dīrghāyuṣu

Compound dīrghāyu -

Adverb -dīrghāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria