Declension table of ?dīrghāsya

Deva

NeuterSingularDualPlural
Nominativedīrghāsyam dīrghāsye dīrghāsyāni
Vocativedīrghāsya dīrghāsye dīrghāsyāni
Accusativedīrghāsyam dīrghāsye dīrghāsyāni
Instrumentaldīrghāsyena dīrghāsyābhyām dīrghāsyaiḥ
Dativedīrghāsyāya dīrghāsyābhyām dīrghāsyebhyaḥ
Ablativedīrghāsyāt dīrghāsyābhyām dīrghāsyebhyaḥ
Genitivedīrghāsyasya dīrghāsyayoḥ dīrghāsyānām
Locativedīrghāsye dīrghāsyayoḥ dīrghāsyeṣu

Compound dīrghāsya -

Adverb -dīrghāsyam -dīrghāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria