Declension table of ?dīrghāsya

Deva

MasculineSingularDualPlural
Nominativedīrghāsyaḥ dīrghāsyau dīrghāsyāḥ
Vocativedīrghāsya dīrghāsyau dīrghāsyāḥ
Accusativedīrghāsyam dīrghāsyau dīrghāsyān
Instrumentaldīrghāsyena dīrghāsyābhyām dīrghāsyaiḥ dīrghāsyebhiḥ
Dativedīrghāsyāya dīrghāsyābhyām dīrghāsyebhyaḥ
Ablativedīrghāsyāt dīrghāsyābhyām dīrghāsyebhyaḥ
Genitivedīrghāsyasya dīrghāsyayoḥ dīrghāsyānām
Locativedīrghāsye dīrghāsyayoḥ dīrghāsyeṣu

Compound dīrghāsya -

Adverb -dīrghāsyam -dīrghāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria