Declension table of ?dīrghāraṇya

Deva

NeuterSingularDualPlural
Nominativedīrghāraṇyam dīrghāraṇye dīrghāraṇyāni
Vocativedīrghāraṇya dīrghāraṇye dīrghāraṇyāni
Accusativedīrghāraṇyam dīrghāraṇye dīrghāraṇyāni
Instrumentaldīrghāraṇyena dīrghāraṇyābhyām dīrghāraṇyaiḥ
Dativedīrghāraṇyāya dīrghāraṇyābhyām dīrghāraṇyebhyaḥ
Ablativedīrghāraṇyāt dīrghāraṇyābhyām dīrghāraṇyebhyaḥ
Genitivedīrghāraṇyasya dīrghāraṇyayoḥ dīrghāraṇyānām
Locativedīrghāraṇye dīrghāraṇyayoḥ dīrghāraṇyeṣu

Compound dīrghāraṇya -

Adverb -dīrghāraṇyam -dīrghāraṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria