Declension table of ?dīrghāpsasā

Deva

FeminineSingularDualPlural
Nominativedīrghāpsasā dīrghāpsase dīrghāpsasāḥ
Vocativedīrghāpsase dīrghāpsase dīrghāpsasāḥ
Accusativedīrghāpsasām dīrghāpsase dīrghāpsasāḥ
Instrumentaldīrghāpsasayā dīrghāpsasābhyām dīrghāpsasābhiḥ
Dativedīrghāpsasāyai dīrghāpsasābhyām dīrghāpsasābhyaḥ
Ablativedīrghāpsasāyāḥ dīrghāpsasābhyām dīrghāpsasābhyaḥ
Genitivedīrghāpsasāyāḥ dīrghāpsasayoḥ dīrghāpsasānām
Locativedīrghāpsasāyām dīrghāpsasayoḥ dīrghāpsasāsu

Adverb -dīrghāpsasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria