Declension table of ?dīrghāpekṣin

Deva

NeuterSingularDualPlural
Nominativedīrghāpekṣi dīrghāpekṣiṇī dīrghāpekṣīṇi
Vocativedīrghāpekṣin dīrghāpekṣi dīrghāpekṣiṇī dīrghāpekṣīṇi
Accusativedīrghāpekṣi dīrghāpekṣiṇī dīrghāpekṣīṇi
Instrumentaldīrghāpekṣiṇā dīrghāpekṣibhyām dīrghāpekṣibhiḥ
Dativedīrghāpekṣiṇe dīrghāpekṣibhyām dīrghāpekṣibhyaḥ
Ablativedīrghāpekṣiṇaḥ dīrghāpekṣibhyām dīrghāpekṣibhyaḥ
Genitivedīrghāpekṣiṇaḥ dīrghāpekṣiṇoḥ dīrghāpekṣiṇām
Locativedīrghāpekṣiṇi dīrghāpekṣiṇoḥ dīrghāpekṣiṣu

Compound dīrghāpekṣi -

Adverb -dīrghāpekṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria