Declension table of ?dīrghāpekṣiṇī

Deva

FeminineSingularDualPlural
Nominativedīrghāpekṣiṇī dīrghāpekṣiṇyau dīrghāpekṣiṇyaḥ
Vocativedīrghāpekṣiṇi dīrghāpekṣiṇyau dīrghāpekṣiṇyaḥ
Accusativedīrghāpekṣiṇīm dīrghāpekṣiṇyau dīrghāpekṣiṇīḥ
Instrumentaldīrghāpekṣiṇyā dīrghāpekṣiṇībhyām dīrghāpekṣiṇībhiḥ
Dativedīrghāpekṣiṇyai dīrghāpekṣiṇībhyām dīrghāpekṣiṇībhyaḥ
Ablativedīrghāpekṣiṇyāḥ dīrghāpekṣiṇībhyām dīrghāpekṣiṇībhyaḥ
Genitivedīrghāpekṣiṇyāḥ dīrghāpekṣiṇyoḥ dīrghāpekṣiṇīnām
Locativedīrghāpekṣiṇyām dīrghāpekṣiṇyoḥ dīrghāpekṣiṇīṣu

Compound dīrghāpekṣiṇi - dīrghāpekṣiṇī -

Adverb -dīrghāpekṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria