Declension table of ?dīrghāpāṅgā

Deva

FeminineSingularDualPlural
Nominativedīrghāpāṅgā dīrghāpāṅge dīrghāpāṅgāḥ
Vocativedīrghāpāṅge dīrghāpāṅge dīrghāpāṅgāḥ
Accusativedīrghāpāṅgām dīrghāpāṅge dīrghāpāṅgāḥ
Instrumentaldīrghāpāṅgayā dīrghāpāṅgābhyām dīrghāpāṅgābhiḥ
Dativedīrghāpāṅgāyai dīrghāpāṅgābhyām dīrghāpāṅgābhyaḥ
Ablativedīrghāpāṅgāyāḥ dīrghāpāṅgābhyām dīrghāpāṅgābhyaḥ
Genitivedīrghāpāṅgāyāḥ dīrghāpāṅgayoḥ dīrghāpāṅgāṇām
Locativedīrghāpāṅgāyām dīrghāpāṅgayoḥ dīrghāpāṅgāsu

Adverb -dīrghāpāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria