Declension table of ?dīrghānuparivartinī

Deva

FeminineSingularDualPlural
Nominativedīrghānuparivartinī dīrghānuparivartinyau dīrghānuparivartinyaḥ
Vocativedīrghānuparivartini dīrghānuparivartinyau dīrghānuparivartinyaḥ
Accusativedīrghānuparivartinīm dīrghānuparivartinyau dīrghānuparivartinīḥ
Instrumentaldīrghānuparivartinyā dīrghānuparivartinībhyām dīrghānuparivartinībhiḥ
Dativedīrghānuparivartinyai dīrghānuparivartinībhyām dīrghānuparivartinībhyaḥ
Ablativedīrghānuparivartinyāḥ dīrghānuparivartinībhyām dīrghānuparivartinībhyaḥ
Genitivedīrghānuparivartinyāḥ dīrghānuparivartinyoḥ dīrghānuparivartinīnām
Locativedīrghānuparivartinyām dīrghānuparivartinyoḥ dīrghānuparivartinīṣu

Compound dīrghānuparivartini - dīrghānuparivartinī -

Adverb -dīrghānuparivartini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria