Declension table of ?dīrghāmaya

Deva

NeuterSingularDualPlural
Nominativedīrghāmayam dīrghāmaye dīrghāmayāṇi
Vocativedīrghāmaya dīrghāmaye dīrghāmayāṇi
Accusativedīrghāmayam dīrghāmaye dīrghāmayāṇi
Instrumentaldīrghāmayeṇa dīrghāmayābhyām dīrghāmayaiḥ
Dativedīrghāmayāya dīrghāmayābhyām dīrghāmayebhyaḥ
Ablativedīrghāmayāt dīrghāmayābhyām dīrghāmayebhyaḥ
Genitivedīrghāmayasya dīrghāmayayoḥ dīrghāmayāṇām
Locativedīrghāmaye dīrghāmayayoḥ dīrghāmayeṣu

Compound dīrghāmaya -

Adverb -dīrghāmayam -dīrghāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria