Declension table of ?dīrghākārā

Deva

FeminineSingularDualPlural
Nominativedīrghākārā dīrghākāre dīrghākārāḥ
Vocativedīrghākāre dīrghākāre dīrghākārāḥ
Accusativedīrghākārām dīrghākāre dīrghākārāḥ
Instrumentaldīrghākārayā dīrghākārābhyām dīrghākārābhiḥ
Dativedīrghākārāyai dīrghākārābhyām dīrghākārābhyaḥ
Ablativedīrghākārāyāḥ dīrghākārābhyām dīrghākārābhyaḥ
Genitivedīrghākārāyāḥ dīrghākārayoḥ dīrghākārāṇām
Locativedīrghākārāyām dīrghākārayoḥ dīrghākārāsu

Adverb -dīrghākāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria