Declension table of ?dīrghākṣī

Deva

FeminineSingularDualPlural
Nominativedīrghākṣī dīrghākṣyau dīrghākṣyaḥ
Vocativedīrghākṣi dīrghākṣyau dīrghākṣyaḥ
Accusativedīrghākṣīm dīrghākṣyau dīrghākṣīḥ
Instrumentaldīrghākṣyā dīrghākṣībhyām dīrghākṣībhiḥ
Dativedīrghākṣyai dīrghākṣībhyām dīrghākṣībhyaḥ
Ablativedīrghākṣyāḥ dīrghākṣībhyām dīrghākṣībhyaḥ
Genitivedīrghākṣyāḥ dīrghākṣyoḥ dīrghākṣīṇām
Locativedīrghākṣyām dīrghākṣyoḥ dīrghākṣīṣu

Compound dīrghākṣi - dīrghākṣī -

Adverb -dīrghākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria