Declension table of ?dīrghāṅghri

Deva

MasculineSingularDualPlural
Nominativedīrghāṅghriḥ dīrghāṅghrī dīrghāṅghrayaḥ
Vocativedīrghāṅghre dīrghāṅghrī dīrghāṅghrayaḥ
Accusativedīrghāṅghrim dīrghāṅghrī dīrghāṅghrīn
Instrumentaldīrghāṅghriṇā dīrghāṅghribhyām dīrghāṅghribhiḥ
Dativedīrghāṅghraye dīrghāṅghribhyām dīrghāṅghribhyaḥ
Ablativedīrghāṅghreḥ dīrghāṅghribhyām dīrghāṅghribhyaḥ
Genitivedīrghāṅghreḥ dīrghāṅghryoḥ dīrghāṅghrīṇām
Locativedīrghāṅghrau dīrghāṅghryoḥ dīrghāṅghriṣu

Compound dīrghāṅghri -

Adverb -dīrghāṅghri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria