Declension table of ?dīrghādhvaga

Deva

MasculineSingularDualPlural
Nominativedīrghādhvagaḥ dīrghādhvagau dīrghādhvagāḥ
Vocativedīrghādhvaga dīrghādhvagau dīrghādhvagāḥ
Accusativedīrghādhvagam dīrghādhvagau dīrghādhvagān
Instrumentaldīrghādhvagena dīrghādhvagābhyām dīrghādhvagaiḥ dīrghādhvagebhiḥ
Dativedīrghādhvagāya dīrghādhvagābhyām dīrghādhvagebhyaḥ
Ablativedīrghādhvagāt dīrghādhvagābhyām dīrghādhvagebhyaḥ
Genitivedīrghādhvagasya dīrghādhvagayoḥ dīrghādhvagānām
Locativedīrghādhvage dīrghādhvagayoḥ dīrghādhvageṣu

Compound dīrghādhvaga -

Adverb -dīrghādhvagam -dīrghādhvagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria