Declension table of ?dīrghādhvagaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dīrghādhvagaḥ | dīrghādhvagau | dīrghādhvagāḥ |
Vocative | dīrghādhvaga | dīrghādhvagau | dīrghādhvagāḥ |
Accusative | dīrghādhvagam | dīrghādhvagau | dīrghādhvagān |
Instrumental | dīrghādhvagena | dīrghādhvagābhyām | dīrghādhvagaiḥ dīrghādhvagebhiḥ |
Dative | dīrghādhvagāya | dīrghādhvagābhyām | dīrghādhvagebhyaḥ |
Ablative | dīrghādhvagāt | dīrghādhvagābhyām | dīrghādhvagebhyaḥ |
Genitive | dīrghādhvagasya | dīrghādhvagayoḥ | dīrghādhvagānām |
Locative | dīrghādhvage | dīrghādhvagayoḥ | dīrghādhvageṣu |