Declension table of ?dīrghādhī_ā

Deva

FeminineSingularDualPlural
Nominativedīrghādhī_ā dīrghādhī_e dīrghādhī_āḥ
Vocativedīrghādhī_e dīrghādhī_e dīrghādhī_āḥ
Accusativedīrghādhī_ām dīrghādhī_e dīrghādhī_āḥ
Instrumentaldīrghādhī_ayā dīrghādhī_ābhyām dīrghādhī_ābhiḥ
Dativedīrghādhī_āyai dīrghādhī_ābhyām dīrghādhī_ābhyaḥ
Ablativedīrghādhī_āyāḥ dīrghādhī_ābhyām dīrghādhī_ābhyaḥ
Genitivedīrghādhī_āyāḥ dīrghādhī_ayoḥ dīrghādhī_ānām
Locativedīrghādhī_āyām dīrghādhī_ayoḥ dīrghādhī_āsu

Adverb -dīrghādhī_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria