Declension table of ?dīrghābhiniṣṭhānānta

Deva

NeuterSingularDualPlural
Nominativedīrghābhiniṣṭhānāntam dīrghābhiniṣṭhānānte dīrghābhiniṣṭhānāntāni
Vocativedīrghābhiniṣṭhānānta dīrghābhiniṣṭhānānte dīrghābhiniṣṭhānāntāni
Accusativedīrghābhiniṣṭhānāntam dīrghābhiniṣṭhānānte dīrghābhiniṣṭhānāntāni
Instrumentaldīrghābhiniṣṭhānāntena dīrghābhiniṣṭhānāntābhyām dīrghābhiniṣṭhānāntaiḥ
Dativedīrghābhiniṣṭhānāntāya dīrghābhiniṣṭhānāntābhyām dīrghābhiniṣṭhānāntebhyaḥ
Ablativedīrghābhiniṣṭhānāntāt dīrghābhiniṣṭhānāntābhyām dīrghābhiniṣṭhānāntebhyaḥ
Genitivedīrghābhiniṣṭhānāntasya dīrghābhiniṣṭhānāntayoḥ dīrghābhiniṣṭhānāntānām
Locativedīrghābhiniṣṭhānānte dīrghābhiniṣṭhānāntayoḥ dīrghābhiniṣṭhānānteṣu

Compound dīrghābhiniṣṭhānānta -

Adverb -dīrghābhiniṣṭhānāntam -dīrghābhiniṣṭhānāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria