Declension table of ?dīrghābhiniṣṭhānāntaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dīrghābhiniṣṭhānāntaḥ | dīrghābhiniṣṭhānāntau | dīrghābhiniṣṭhānāntāḥ |
Vocative | dīrghābhiniṣṭhānānta | dīrghābhiniṣṭhānāntau | dīrghābhiniṣṭhānāntāḥ |
Accusative | dīrghābhiniṣṭhānāntam | dīrghābhiniṣṭhānāntau | dīrghābhiniṣṭhānāntān |
Instrumental | dīrghābhiniṣṭhānāntena | dīrghābhiniṣṭhānāntābhyām | dīrghābhiniṣṭhānāntaiḥ dīrghābhiniṣṭhānāntebhiḥ |
Dative | dīrghābhiniṣṭhānāntāya | dīrghābhiniṣṭhānāntābhyām | dīrghābhiniṣṭhānāntebhyaḥ |
Ablative | dīrghābhiniṣṭhānāntāt | dīrghābhiniṣṭhānāntābhyām | dīrghābhiniṣṭhānāntebhyaḥ |
Genitive | dīrghābhiniṣṭhānāntasya | dīrghābhiniṣṭhānāntayoḥ | dīrghābhiniṣṭhānāntānām |
Locative | dīrghābhiniṣṭhānānte | dīrghābhiniṣṭhānāntayoḥ | dīrghābhiniṣṭhānānteṣu |