Declension table of ?dīpyaka

Deva

MasculineSingularDualPlural
Nominativedīpyakaḥ dīpyakau dīpyakāḥ
Vocativedīpyaka dīpyakau dīpyakāḥ
Accusativedīpyakam dīpyakau dīpyakān
Instrumentaldīpyakena dīpyakābhyām dīpyakaiḥ dīpyakebhiḥ
Dativedīpyakāya dīpyakābhyām dīpyakebhyaḥ
Ablativedīpyakāt dīpyakābhyām dīpyakebhyaḥ
Genitivedīpyakasya dīpyakayoḥ dīpyakānām
Locativedīpyake dīpyakayoḥ dīpyakeṣu

Compound dīpyaka -

Adverb -dīpyakam -dīpyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria