Declension table of ?dīpya

Deva

MasculineSingularDualPlural
Nominativedīpyaḥ dīpyau dīpyāḥ
Vocativedīpya dīpyau dīpyāḥ
Accusativedīpyam dīpyau dīpyān
Instrumentaldīpyena dīpyābhyām dīpyaiḥ dīpyebhiḥ
Dativedīpyāya dīpyābhyām dīpyebhyaḥ
Ablativedīpyāt dīpyābhyām dīpyebhyaḥ
Genitivedīpyasya dīpyayoḥ dīpyānām
Locativedīpye dīpyayoḥ dīpyeṣu

Compound dīpya -

Adverb -dīpyam -dīpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria