Declension table of ?dīptimatī

Deva

FeminineSingularDualPlural
Nominativedīptimatī dīptimatyau dīptimatyaḥ
Vocativedīptimati dīptimatyau dīptimatyaḥ
Accusativedīptimatīm dīptimatyau dīptimatīḥ
Instrumentaldīptimatyā dīptimatībhyām dīptimatībhiḥ
Dativedīptimatyai dīptimatībhyām dīptimatībhyaḥ
Ablativedīptimatyāḥ dīptimatībhyām dīptimatībhyaḥ
Genitivedīptimatyāḥ dīptimatyoḥ dīptimatīnām
Locativedīptimatyām dīptimatyoḥ dīptimatīṣu

Compound dīptimati - dīptimatī -

Adverb -dīptimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria