Declension table of ?dīptimatā

Deva

FeminineSingularDualPlural
Nominativedīptimatā dīptimate dīptimatāḥ
Vocativedīptimate dīptimate dīptimatāḥ
Accusativedīptimatām dīptimate dīptimatāḥ
Instrumentaldīptimatayā dīptimatābhyām dīptimatābhiḥ
Dativedīptimatāyai dīptimatābhyām dīptimatābhyaḥ
Ablativedīptimatāyāḥ dīptimatābhyām dīptimatābhyaḥ
Genitivedīptimatāyāḥ dīptimatayoḥ dīptimatānām
Locativedīptimatāyām dīptimatayoḥ dīptimatāsu

Adverb -dīptimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria