Declension table of dīptimat

Deva

MasculineSingularDualPlural
Nominativedīptimān dīptimantau dīptimantaḥ
Vocativedīptiman dīptimantau dīptimantaḥ
Accusativedīptimantam dīptimantau dīptimataḥ
Instrumentaldīptimatā dīptimadbhyām dīptimadbhiḥ
Dativedīptimate dīptimadbhyām dīptimadbhyaḥ
Ablativedīptimataḥ dīptimadbhyām dīptimadbhyaḥ
Genitivedīptimataḥ dīptimatoḥ dīptimatām
Locativedīptimati dīptimatoḥ dīptimatsu

Compound dīptimat -

Adverb -dīptimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria