Declension table of ?dīptikarā

Deva

FeminineSingularDualPlural
Nominativedīptikarā dīptikare dīptikarāḥ
Vocativedīptikare dīptikare dīptikarāḥ
Accusativedīptikarām dīptikare dīptikarāḥ
Instrumentaldīptikarayā dīptikarābhyām dīptikarābhiḥ
Dativedīptikarāyai dīptikarābhyām dīptikarābhyaḥ
Ablativedīptikarāyāḥ dīptikarābhyām dīptikarābhyaḥ
Genitivedīptikarāyāḥ dīptikarayoḥ dīptikarāṇām
Locativedīptikarāyām dīptikarayoḥ dīptikarāsu

Adverb -dīptikaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria