Declension table of ?dīptikara

Deva

NeuterSingularDualPlural
Nominativedīptikaram dīptikare dīptikarāṇi
Vocativedīptikara dīptikare dīptikarāṇi
Accusativedīptikaram dīptikare dīptikarāṇi
Instrumentaldīptikareṇa dīptikarābhyām dīptikaraiḥ
Dativedīptikarāya dīptikarābhyām dīptikarebhyaḥ
Ablativedīptikarāt dīptikarābhyām dīptikarebhyaḥ
Genitivedīptikarasya dīptikarayoḥ dīptikarāṇām
Locativedīptikare dīptikarayoḥ dīptikareṣu

Compound dīptikara -

Adverb -dīptikaram -dīptikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria