Declension table of ?dīptikā

Deva

FeminineSingularDualPlural
Nominativedīptikā dīptike dīptikāḥ
Vocativedīptike dīptike dīptikāḥ
Accusativedīptikām dīptike dīptikāḥ
Instrumentaldīptikayā dīptikābhyām dīptikābhiḥ
Dativedīptikāyai dīptikābhyām dīptikābhyaḥ
Ablativedīptikāyāḥ dīptikābhyām dīptikābhyaḥ
Genitivedīptikāyāḥ dīptikayoḥ dīptikānām
Locativedīptikāyām dīptikayoḥ dīptikāsu

Adverb -dīptikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria