Declension table of ?dīptaśikhā

Deva

FeminineSingularDualPlural
Nominativedīptaśikhā dīptaśikhe dīptaśikhāḥ
Vocativedīptaśikhe dīptaśikhe dīptaśikhāḥ
Accusativedīptaśikhām dīptaśikhe dīptaśikhāḥ
Instrumentaldīptaśikhayā dīptaśikhābhyām dīptaśikhābhiḥ
Dativedīptaśikhāyai dīptaśikhābhyām dīptaśikhābhyaḥ
Ablativedīptaśikhāyāḥ dīptaśikhābhyām dīptaśikhābhyaḥ
Genitivedīptaśikhāyāḥ dīptaśikhayoḥ dīptaśikhānām
Locativedīptaśikhāyām dīptaśikhayoḥ dīptaśikhāsu

Adverb -dīptaśikham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria