Declension table of ?dīptaśikha

Deva

NeuterSingularDualPlural
Nominativedīptaśikham dīptaśikhe dīptaśikhāni
Vocativedīptaśikha dīptaśikhe dīptaśikhāni
Accusativedīptaśikham dīptaśikhe dīptaśikhāni
Instrumentaldīptaśikhena dīptaśikhābhyām dīptaśikhaiḥ
Dativedīptaśikhāya dīptaśikhābhyām dīptaśikhebhyaḥ
Ablativedīptaśikhāt dīptaśikhābhyām dīptaśikhebhyaḥ
Genitivedīptaśikhasya dīptaśikhayoḥ dīptaśikhānām
Locativedīptaśikhe dīptaśikhayoḥ dīptaśikheṣu

Compound dīptaśikha -

Adverb -dīptaśikham -dīptaśikhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria