Declension table of ?dīptaśakti

Deva

MasculineSingularDualPlural
Nominativedīptaśaktiḥ dīptaśaktī dīptaśaktayaḥ
Vocativedīptaśakte dīptaśaktī dīptaśaktayaḥ
Accusativedīptaśaktim dīptaśaktī dīptaśaktīn
Instrumentaldīptaśaktinā dīptaśaktibhyām dīptaśaktibhiḥ
Dativedīptaśaktaye dīptaśaktibhyām dīptaśaktibhyaḥ
Ablativedīptaśakteḥ dīptaśaktibhyām dīptaśaktibhyaḥ
Genitivedīptaśakteḥ dīptaśaktyoḥ dīptaśaktīnām
Locativedīptaśaktau dīptaśaktyoḥ dīptaśaktiṣu

Compound dīptaśakti -

Adverb -dīptaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria