Declension table of ?dīptavīrya

Deva

NeuterSingularDualPlural
Nominativedīptavīryam dīptavīrye dīptavīryāṇi
Vocativedīptavīrya dīptavīrye dīptavīryāṇi
Accusativedīptavīryam dīptavīrye dīptavīryāṇi
Instrumentaldīptavīryeṇa dīptavīryābhyām dīptavīryaiḥ
Dativedīptavīryāya dīptavīryābhyām dīptavīryebhyaḥ
Ablativedīptavīryāt dīptavīryābhyām dīptavīryebhyaḥ
Genitivedīptavīryasya dīptavīryayoḥ dīptavīryāṇām
Locativedīptavīrye dīptavīryayoḥ dīptavīryeṣu

Compound dīptavīrya -

Adverb -dīptavīryam -dīptavīryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria