Declension table of ?dīptavarṇa

Deva

NeuterSingularDualPlural
Nominativedīptavarṇam dīptavarṇe dīptavarṇāni
Vocativedīptavarṇa dīptavarṇe dīptavarṇāni
Accusativedīptavarṇam dīptavarṇe dīptavarṇāni
Instrumentaldīptavarṇena dīptavarṇābhyām dīptavarṇaiḥ
Dativedīptavarṇāya dīptavarṇābhyām dīptavarṇebhyaḥ
Ablativedīptavarṇāt dīptavarṇābhyām dīptavarṇebhyaḥ
Genitivedīptavarṇasya dīptavarṇayoḥ dīptavarṇānām
Locativedīptavarṇe dīptavarṇayoḥ dīptavarṇeṣu

Compound dīptavarṇa -

Adverb -dīptavarṇam -dīptavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria