Declension table of dīptavarṇa

Deva

MasculineSingularDualPlural
Nominativedīptavarṇaḥ dīptavarṇau dīptavarṇāḥ
Vocativedīptavarṇa dīptavarṇau dīptavarṇāḥ
Accusativedīptavarṇam dīptavarṇau dīptavarṇān
Instrumentaldīptavarṇena dīptavarṇābhyām dīptavarṇaiḥ
Dativedīptavarṇāya dīptavarṇābhyām dīptavarṇebhyaḥ
Ablativedīptavarṇāt dīptavarṇābhyām dīptavarṇebhyaḥ
Genitivedīptavarṇasya dīptavarṇayoḥ dīptavarṇānām
Locativedīptavarṇe dīptavarṇayoḥ dīptavarṇeṣu

Compound dīptavarṇa -

Adverb -dīptavarṇam -dīptavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria