Declension table of dīptavarṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dīptavarṇaḥ | dīptavarṇau | dīptavarṇāḥ |
Vocative | dīptavarṇa | dīptavarṇau | dīptavarṇāḥ |
Accusative | dīptavarṇam | dīptavarṇau | dīptavarṇān |
Instrumental | dīptavarṇena | dīptavarṇābhyām | dīptavarṇaiḥ |
Dative | dīptavarṇāya | dīptavarṇābhyām | dīptavarṇebhyaḥ |
Ablative | dīptavarṇāt | dīptavarṇābhyām | dīptavarṇebhyaḥ |
Genitive | dīptavarṇasya | dīptavarṇayoḥ | dīptavarṇānām |
Locative | dīptavarṇe | dīptavarṇayoḥ | dīptavarṇeṣu |