Declension table of ?dīptatva

Deva

NeuterSingularDualPlural
Nominativedīptatvam dīptatve dīptatvāni
Vocativedīptatva dīptatve dīptatvāni
Accusativedīptatvam dīptatve dīptatvāni
Instrumentaldīptatvena dīptatvābhyām dīptatvaiḥ
Dativedīptatvāya dīptatvābhyām dīptatvebhyaḥ
Ablativedīptatvāt dīptatvābhyām dīptatvebhyaḥ
Genitivedīptatvasya dīptatvayoḥ dīptatvānām
Locativedīptatve dīptatvayoḥ dīptatveṣu

Compound dīptatva -

Adverb -dīptatvam -dīptatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria