Declension table of ?dīptasvāmin

Deva

MasculineSingularDualPlural
Nominativedīptasvāmī dīptasvāminau dīptasvāminaḥ
Vocativedīptasvāmin dīptasvāminau dīptasvāminaḥ
Accusativedīptasvāminam dīptasvāminau dīptasvāminaḥ
Instrumentaldīptasvāminā dīptasvāmibhyām dīptasvāmibhiḥ
Dativedīptasvāmine dīptasvāmibhyām dīptasvāmibhyaḥ
Ablativedīptasvāminaḥ dīptasvāmibhyām dīptasvāmibhyaḥ
Genitivedīptasvāminaḥ dīptasvāminoḥ dīptasvāminām
Locativedīptasvāmini dīptasvāminoḥ dīptasvāmiṣu

Compound dīptasvāmi -

Adverb -dīptasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria