Declension table of ?dīptarūpin

Deva

MasculineSingularDualPlural
Nominativedīptarūpī dīptarūpiṇau dīptarūpiṇaḥ
Vocativedīptarūpin dīptarūpiṇau dīptarūpiṇaḥ
Accusativedīptarūpiṇam dīptarūpiṇau dīptarūpiṇaḥ
Instrumentaldīptarūpiṇā dīptarūpibhyām dīptarūpibhiḥ
Dativedīptarūpiṇe dīptarūpibhyām dīptarūpibhyaḥ
Ablativedīptarūpiṇaḥ dīptarūpibhyām dīptarūpibhyaḥ
Genitivedīptarūpiṇaḥ dīptarūpiṇoḥ dīptarūpiṇām
Locativedīptarūpiṇi dīptarūpiṇoḥ dīptarūpiṣu

Compound dīptarūpi -

Adverb -dīptarūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria