Declension table of dīptarasatva

Deva

NeuterSingularDualPlural
Nominativedīptarasatvam dīptarasatve dīptarasatvāni
Vocativedīptarasatva dīptarasatve dīptarasatvāni
Accusativedīptarasatvam dīptarasatve dīptarasatvāni
Instrumentaldīptarasatvena dīptarasatvābhyām dīptarasatvaiḥ
Dativedīptarasatvāya dīptarasatvābhyām dīptarasatvebhyaḥ
Ablativedīptarasatvāt dīptarasatvābhyām dīptarasatvebhyaḥ
Genitivedīptarasatvasya dīptarasatvayoḥ dīptarasatvānām
Locativedīptarasatve dīptarasatvayoḥ dīptarasatveṣu

Compound dīptarasatva -

Adverb -dīptarasatvam -dīptarasatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria