Declension table of ?dīptaphala

Deva

MasculineSingularDualPlural
Nominativedīptaphalaḥ dīptaphalau dīptaphalāḥ
Vocativedīptaphala dīptaphalau dīptaphalāḥ
Accusativedīptaphalam dīptaphalau dīptaphalān
Instrumentaldīptaphalena dīptaphalābhyām dīptaphalaiḥ dīptaphalebhiḥ
Dativedīptaphalāya dīptaphalābhyām dīptaphalebhyaḥ
Ablativedīptaphalāt dīptaphalābhyām dīptaphalebhyaḥ
Genitivedīptaphalasya dīptaphalayoḥ dīptaphalānām
Locativedīptaphale dīptaphalayoḥ dīptaphaleṣu

Compound dīptaphala -

Adverb -dīptaphalam -dīptaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria