Declension table of ?dīptanayana

Deva

MasculineSingularDualPlural
Nominativedīptanayanaḥ dīptanayanau dīptanayanāḥ
Vocativedīptanayana dīptanayanau dīptanayanāḥ
Accusativedīptanayanam dīptanayanau dīptanayanān
Instrumentaldīptanayanena dīptanayanābhyām dīptanayanaiḥ dīptanayanebhiḥ
Dativedīptanayanāya dīptanayanābhyām dīptanayanebhyaḥ
Ablativedīptanayanāt dīptanayanābhyām dīptanayanebhyaḥ
Genitivedīptanayanasya dīptanayanayoḥ dīptanayanānām
Locativedīptanayane dīptanayanayoḥ dīptanayaneṣu

Compound dīptanayana -

Adverb -dīptanayanam -dīptanayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria